Declension table of ?ekānnādin

Deva

MasculineSingularDualPlural
Nominativeekānnādī ekānnādinau ekānnādinaḥ
Vocativeekānnādin ekānnādinau ekānnādinaḥ
Accusativeekānnādinam ekānnādinau ekānnādinaḥ
Instrumentalekānnādinā ekānnādibhyām ekānnādibhiḥ
Dativeekānnādine ekānnādibhyām ekānnādibhyaḥ
Ablativeekānnādinaḥ ekānnādibhyām ekānnādibhyaḥ
Genitiveekānnādinaḥ ekānnādinoḥ ekānnādinām
Locativeekānnādini ekānnādinoḥ ekānnādiṣu

Compound ekānnādi -

Adverb -ekānnādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria