Declension table of ?ekāmranātha

Deva

NeuterSingularDualPlural
Nominativeekāmranātham ekāmranāthe ekāmranāthāni
Vocativeekāmranātha ekāmranāthe ekāmranāthāni
Accusativeekāmranātham ekāmranāthe ekāmranāthāni
Instrumentalekāmranāthena ekāmranāthābhyām ekāmranāthaiḥ
Dativeekāmranāthāya ekāmranāthābhyām ekāmranāthebhyaḥ
Ablativeekāmranāthāt ekāmranāthābhyām ekāmranāthebhyaḥ
Genitiveekāmranāthasya ekāmranāthayoḥ ekāmranāthānām
Locativeekāmranāthe ekāmranāthayoḥ ekāmranātheṣu

Compound ekāmranātha -

Adverb -ekāmranātham -ekāmranāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria