Declension table of ?ekāmranātha

Deva

MasculineSingularDualPlural
Nominativeekāmranāthaḥ ekāmranāthau ekāmranāthāḥ
Vocativeekāmranātha ekāmranāthau ekāmranāthāḥ
Accusativeekāmranātham ekāmranāthau ekāmranāthān
Instrumentalekāmranāthena ekāmranāthābhyām ekāmranāthaiḥ ekāmranāthebhiḥ
Dativeekāmranāthāya ekāmranāthābhyām ekāmranāthebhyaḥ
Ablativeekāmranāthāt ekāmranāthābhyām ekāmranāthebhyaḥ
Genitiveekāmranāthasya ekāmranāthayoḥ ekāmranāthānām
Locativeekāmranāthe ekāmranāthayoḥ ekāmranātheṣu

Compound ekāmranātha -

Adverb -ekāmranātham -ekāmranāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria