Declension table of ?ekākṣipiṅgalin

Deva

MasculineSingularDualPlural
Nominativeekākṣipiṅgalī ekākṣipiṅgalinau ekākṣipiṅgalinaḥ
Vocativeekākṣipiṅgalin ekākṣipiṅgalinau ekākṣipiṅgalinaḥ
Accusativeekākṣipiṅgalinam ekākṣipiṅgalinau ekākṣipiṅgalinaḥ
Instrumentalekākṣipiṅgalinā ekākṣipiṅgalibhyām ekākṣipiṅgalibhiḥ
Dativeekākṣipiṅgaline ekākṣipiṅgalibhyām ekākṣipiṅgalibhyaḥ
Ablativeekākṣipiṅgalinaḥ ekākṣipiṅgalibhyām ekākṣipiṅgalibhyaḥ
Genitiveekākṣipiṅgalinaḥ ekākṣipiṅgalinoḥ ekākṣipiṅgalinām
Locativeekākṣipiṅgalini ekākṣipiṅgalinoḥ ekākṣipiṅgaliṣu

Compound ekākṣipiṅgali -

Adverb -ekākṣipiṅgali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria