Declension table of ?ekākṣarībhāva

Deva

MasculineSingularDualPlural
Nominativeekākṣarībhāvaḥ ekākṣarībhāvau ekākṣarībhāvāḥ
Vocativeekākṣarībhāva ekākṣarībhāvau ekākṣarībhāvāḥ
Accusativeekākṣarībhāvam ekākṣarībhāvau ekākṣarībhāvān
Instrumentalekākṣarībhāveṇa ekākṣarībhāvābhyām ekākṣarībhāvaiḥ ekākṣarībhāvebhiḥ
Dativeekākṣarībhāvāya ekākṣarībhāvābhyām ekākṣarībhāvebhyaḥ
Ablativeekākṣarībhāvāt ekākṣarībhāvābhyām ekākṣarībhāvebhyaḥ
Genitiveekākṣarībhāvasya ekākṣarībhāvayoḥ ekākṣarībhāvāṇām
Locativeekākṣarībhāve ekākṣarībhāvayoḥ ekākṣarībhāveṣu

Compound ekākṣarībhāva -

Adverb -ekākṣarībhāvam -ekākṣarībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria