Declension table of ?ekākṣarābhidhānakośa

Deva

MasculineSingularDualPlural
Nominativeekākṣarābhidhānakośaḥ ekākṣarābhidhānakośau ekākṣarābhidhānakośāḥ
Vocativeekākṣarābhidhānakośa ekākṣarābhidhānakośau ekākṣarābhidhānakośāḥ
Accusativeekākṣarābhidhānakośam ekākṣarābhidhānakośau ekākṣarābhidhānakośān
Instrumentalekākṣarābhidhānakośena ekākṣarābhidhānakośābhyām ekākṣarābhidhānakośaiḥ ekākṣarābhidhānakośebhiḥ
Dativeekākṣarābhidhānakośāya ekākṣarābhidhānakośābhyām ekākṣarābhidhānakośebhyaḥ
Ablativeekākṣarābhidhānakośāt ekākṣarābhidhānakośābhyām ekākṣarābhidhānakośebhyaḥ
Genitiveekākṣarābhidhānakośasya ekākṣarābhidhānakośayoḥ ekākṣarābhidhānakośānām
Locativeekākṣarābhidhānakośe ekākṣarābhidhānakośayoḥ ekākṣarābhidhānakośeṣu

Compound ekākṣarābhidhānakośa -

Adverb -ekākṣarābhidhānakośam -ekākṣarābhidhānakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria