Declension table of ekākṣara

Deva

NeuterSingularDualPlural
Nominativeekākṣaram ekākṣare ekākṣarāṇi
Vocativeekākṣara ekākṣare ekākṣarāṇi
Accusativeekākṣaram ekākṣare ekākṣarāṇi
Instrumentalekākṣareṇa ekākṣarābhyām ekākṣaraiḥ
Dativeekākṣarāya ekākṣarābhyām ekākṣarebhyaḥ
Ablativeekākṣarāt ekākṣarābhyām ekākṣarebhyaḥ
Genitiveekākṣarasya ekākṣarayoḥ ekākṣarāṇām
Locativeekākṣare ekākṣarayoḥ ekākṣareṣu

Compound ekākṣara -

Adverb -ekākṣaram -ekākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria