Declension table of ?ekāhadhaninī

Deva

FeminineSingularDualPlural
Nominativeekāhadhaninī ekāhadhaninyau ekāhadhaninyaḥ
Vocativeekāhadhanini ekāhadhaninyau ekāhadhaninyaḥ
Accusativeekāhadhaninīm ekāhadhaninyau ekāhadhaninīḥ
Instrumentalekāhadhaninyā ekāhadhaninībhyām ekāhadhaninībhiḥ
Dativeekāhadhaninyai ekāhadhaninībhyām ekāhadhaninībhyaḥ
Ablativeekāhadhaninyāḥ ekāhadhaninībhyām ekāhadhaninībhyaḥ
Genitiveekāhadhaninyāḥ ekāhadhaninyoḥ ekāhadhaninīnām
Locativeekāhadhaninyām ekāhadhaninyoḥ ekāhadhaninīṣu

Compound ekāhadhanini - ekāhadhaninī -

Adverb -ekāhadhanini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria