Declension table of ?ekāhātāna

Deva

NeuterSingularDualPlural
Nominativeekāhātānam ekāhātāne ekāhātānāni
Vocativeekāhātāna ekāhātāne ekāhātānāni
Accusativeekāhātānam ekāhātāne ekāhātānāni
Instrumentalekāhātānena ekāhātānābhyām ekāhātānaiḥ
Dativeekāhātānāya ekāhātānābhyām ekāhātānebhyaḥ
Ablativeekāhātānāt ekāhātānābhyām ekāhātānebhyaḥ
Genitiveekāhātānasya ekāhātānayoḥ ekāhātānānām
Locativeekāhātāne ekāhātānayoḥ ekāhātāneṣu

Compound ekāhātāna -

Adverb -ekāhātānam -ekāhātānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria