Declension table of ?ekāgratva

Deva

NeuterSingularDualPlural
Nominativeekāgratvam ekāgratve ekāgratvāni
Vocativeekāgratva ekāgratve ekāgratvāni
Accusativeekāgratvam ekāgratve ekāgratvāni
Instrumentalekāgratvena ekāgratvābhyām ekāgratvaiḥ
Dativeekāgratvāya ekāgratvābhyām ekāgratvebhyaḥ
Ablativeekāgratvāt ekāgratvābhyām ekāgratvebhyaḥ
Genitiveekāgratvasya ekāgratvayoḥ ekāgratvānām
Locativeekāgratve ekāgratvayoḥ ekāgratveṣu

Compound ekāgratva -

Adverb -ekāgratvam -ekāgratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria