Declension table of ?ekāgradhī_ā

Deva

FeminineSingularDualPlural
Nominativeekāgradhī_ā ekāgradhī_e ekāgradhī_āḥ
Vocativeekāgradhī_e ekāgradhī_e ekāgradhī_āḥ
Accusativeekāgradhī_ām ekāgradhī_e ekāgradhī_āḥ
Instrumentalekāgradhī_ayā ekāgradhī_ābhyām ekāgradhī_ābhiḥ
Dativeekāgradhī_āyai ekāgradhī_ābhyām ekāgradhī_ābhyaḥ
Ablativeekāgradhī_āyāḥ ekāgradhī_ābhyām ekāgradhī_ābhyaḥ
Genitiveekāgradhī_āyāḥ ekāgradhī_ayoḥ ekāgradhī_ānām
Locativeekāgradhī_āyām ekāgradhī_ayoḥ ekāgradhī_āsu

Adverb -ekāgradhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria