Declension table of ?ekāgradṛṣṭi

Deva

NeuterSingularDualPlural
Nominativeekāgradṛṣṭi ekāgradṛṣṭinī ekāgradṛṣṭīni
Vocativeekāgradṛṣṭi ekāgradṛṣṭinī ekāgradṛṣṭīni
Accusativeekāgradṛṣṭi ekāgradṛṣṭinī ekāgradṛṣṭīni
Instrumentalekāgradṛṣṭinā ekāgradṛṣṭibhyām ekāgradṛṣṭibhiḥ
Dativeekāgradṛṣṭine ekāgradṛṣṭibhyām ekāgradṛṣṭibhyaḥ
Ablativeekāgradṛṣṭinaḥ ekāgradṛṣṭibhyām ekāgradṛṣṭibhyaḥ
Genitiveekāgradṛṣṭinaḥ ekāgradṛṣṭinoḥ ekāgradṛṣṭīnām
Locativeekāgradṛṣṭini ekāgradṛṣṭinoḥ ekāgradṛṣṭiṣu

Compound ekāgradṛṣṭi -

Adverb -ekāgradṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria