Declension table of ?ekāgradṛṣṭi

Deva

MasculineSingularDualPlural
Nominativeekāgradṛṣṭiḥ ekāgradṛṣṭī ekāgradṛṣṭayaḥ
Vocativeekāgradṛṣṭe ekāgradṛṣṭī ekāgradṛṣṭayaḥ
Accusativeekāgradṛṣṭim ekāgradṛṣṭī ekāgradṛṣṭīn
Instrumentalekāgradṛṣṭinā ekāgradṛṣṭibhyām ekāgradṛṣṭibhiḥ
Dativeekāgradṛṣṭaye ekāgradṛṣṭibhyām ekāgradṛṣṭibhyaḥ
Ablativeekāgradṛṣṭeḥ ekāgradṛṣṭibhyām ekāgradṛṣṭibhyaḥ
Genitiveekāgradṛṣṭeḥ ekāgradṛṣṭyoḥ ekāgradṛṣṭīnām
Locativeekāgradṛṣṭau ekāgradṛṣṭyoḥ ekāgradṛṣṭiṣu

Compound ekāgradṛṣṭi -

Adverb -ekāgradṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria