Declension table of ?ekāgracittā

Deva

FeminineSingularDualPlural
Nominativeekāgracittā ekāgracitte ekāgracittāḥ
Vocativeekāgracitte ekāgracitte ekāgracittāḥ
Accusativeekāgracittām ekāgracitte ekāgracittāḥ
Instrumentalekāgracittayā ekāgracittābhyām ekāgracittābhiḥ
Dativeekāgracittāyai ekāgracittābhyām ekāgracittābhyaḥ
Ablativeekāgracittāyāḥ ekāgracittābhyām ekāgracittābhyaḥ
Genitiveekāgracittāyāḥ ekāgracittayoḥ ekāgracittānām
Locativeekāgracittāyām ekāgracittayoḥ ekāgracittāsu

Adverb -ekāgracittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria