Declension table of ?ekāgracitta

Deva

MasculineSingularDualPlural
Nominativeekāgracittaḥ ekāgracittau ekāgracittāḥ
Vocativeekāgracitta ekāgracittau ekāgracittāḥ
Accusativeekāgracittam ekāgracittau ekāgracittān
Instrumentalekāgracittena ekāgracittābhyām ekāgracittaiḥ ekāgracittebhiḥ
Dativeekāgracittāya ekāgracittābhyām ekāgracittebhyaḥ
Ablativeekāgracittāt ekāgracittābhyām ekāgracittebhyaḥ
Genitiveekāgracittasya ekāgracittayoḥ ekāgracittānām
Locativeekāgracitte ekāgracittayoḥ ekāgracitteṣu

Compound ekāgracitta -

Adverb -ekāgracittam -ekāgracittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria