Declension table of ?ekāgnikāṇḍa

Deva

NeuterSingularDualPlural
Nominativeekāgnikāṇḍam ekāgnikāṇḍe ekāgnikāṇḍāni
Vocativeekāgnikāṇḍa ekāgnikāṇḍe ekāgnikāṇḍāni
Accusativeekāgnikāṇḍam ekāgnikāṇḍe ekāgnikāṇḍāni
Instrumentalekāgnikāṇḍena ekāgnikāṇḍābhyām ekāgnikāṇḍaiḥ
Dativeekāgnikāṇḍāya ekāgnikāṇḍābhyām ekāgnikāṇḍebhyaḥ
Ablativeekāgnikāṇḍāt ekāgnikāṇḍābhyām ekāgnikāṇḍebhyaḥ
Genitiveekāgnikāṇḍasya ekāgnikāṇḍayoḥ ekāgnikāṇḍānām
Locativeekāgnikāṇḍe ekāgnikāṇḍayoḥ ekāgnikāṇḍeṣu

Compound ekāgnikāṇḍa -

Adverb -ekāgnikāṇḍam -ekāgnikāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria