Declension table of ?ekāgnika

Deva

MasculineSingularDualPlural
Nominativeekāgnikaḥ ekāgnikau ekāgnikāḥ
Vocativeekāgnika ekāgnikau ekāgnikāḥ
Accusativeekāgnikam ekāgnikau ekāgnikān
Instrumentalekāgnikena ekāgnikābhyām ekāgnikaiḥ ekāgnikebhiḥ
Dativeekāgnikāya ekāgnikābhyām ekāgnikebhyaḥ
Ablativeekāgnikāt ekāgnikābhyām ekāgnikebhyaḥ
Genitiveekāgnikasya ekāgnikayoḥ ekāgnikānām
Locativeekāgnike ekāgnikayoḥ ekāgnikeṣu

Compound ekāgnika -

Adverb -ekāgnikam -ekāgnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria