Declension table of ?ekāṅgī

Deva

FeminineSingularDualPlural
Nominativeekāṅgī ekāṅgyau ekāṅgyaḥ
Vocativeekāṅgi ekāṅgyau ekāṅgyaḥ
Accusativeekāṅgīm ekāṅgyau ekāṅgīḥ
Instrumentalekāṅgyā ekāṅgībhyām ekāṅgībhiḥ
Dativeekāṅgyai ekāṅgībhyām ekāṅgībhyaḥ
Ablativeekāṅgyāḥ ekāṅgībhyām ekāṅgībhyaḥ
Genitiveekāṅgyāḥ ekāṅgyoḥ ekāṅgīnām
Locativeekāṅgyām ekāṅgyoḥ ekāṅgīṣu

Compound ekāṅgi - ekāṅgī -

Adverb -ekāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria