Declension table of ?ekāṅgau

Deva

MasculineSingularDualPlural
Nominativeekāṅgauḥ ekāṅgāvau ekāṅgāvaḥ
Vocativeekāṅgauḥ ekāṅgāvau ekāṅgāvaḥ
Accusativeekāṅgāvam ekāṅgāvau ekāṅgāvaḥ
Instrumentalekāṅgāvā ekāṅgaubhyām ekāṅgaubhiḥ
Dativeekāṅgāve ekāṅgaubhyām ekāṅgaubhyaḥ
Ablativeekāṅgāvaḥ ekāṅgaubhyām ekāṅgaubhyaḥ
Genitiveekāṅgāvaḥ ekāṅgāvoḥ ekāṅgāvām
Locativeekāṅgāvi ekāṅgāvoḥ ekāṅgauṣu

Adverb -ekāṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria