Declension table of ?ekāṅgarūpaka

Deva

NeuterSingularDualPlural
Nominativeekāṅgarūpakam ekāṅgarūpake ekāṅgarūpakāṇi
Vocativeekāṅgarūpaka ekāṅgarūpake ekāṅgarūpakāṇi
Accusativeekāṅgarūpakam ekāṅgarūpake ekāṅgarūpakāṇi
Instrumentalekāṅgarūpakeṇa ekāṅgarūpakābhyām ekāṅgarūpakaiḥ
Dativeekāṅgarūpakāya ekāṅgarūpakābhyām ekāṅgarūpakebhyaḥ
Ablativeekāṅgarūpakāt ekāṅgarūpakābhyām ekāṅgarūpakebhyaḥ
Genitiveekāṅgarūpakasya ekāṅgarūpakayoḥ ekāṅgarūpakāṇām
Locativeekāṅgarūpake ekāṅgarūpakayoḥ ekāṅgarūpakeṣu

Compound ekāṅgarūpaka -

Adverb -ekāṅgarūpakam -ekāṅgarūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria