Declension table of ?ekāṅgagraha

Deva

MasculineSingularDualPlural
Nominativeekāṅgagrahaḥ ekāṅgagrahau ekāṅgagrahāḥ
Vocativeekāṅgagraha ekāṅgagrahau ekāṅgagrahāḥ
Accusativeekāṅgagraham ekāṅgagrahau ekāṅgagrahān
Instrumentalekāṅgagraheṇa ekāṅgagrahābhyām ekāṅgagrahaiḥ ekāṅgagrahebhiḥ
Dativeekāṅgagrahāya ekāṅgagrahābhyām ekāṅgagrahebhyaḥ
Ablativeekāṅgagrahāt ekāṅgagrahābhyām ekāṅgagrahebhyaḥ
Genitiveekāṅgagrahasya ekāṅgagrahayoḥ ekāṅgagrahāṇām
Locativeekāṅgagrahe ekāṅgagrahayoḥ ekāṅgagraheṣu

Compound ekāṅgagraha -

Adverb -ekāṅgagraham -ekāṅgagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria