Declension table of ?ekāṅga

Deva

NeuterSingularDualPlural
Nominativeekāṅgam ekāṅge ekāṅgāni
Vocativeekāṅga ekāṅge ekāṅgāni
Accusativeekāṅgam ekāṅge ekāṅgāni
Instrumentalekāṅgena ekāṅgābhyām ekāṅgaiḥ
Dativeekāṅgāya ekāṅgābhyām ekāṅgebhyaḥ
Ablativeekāṅgāt ekāṅgābhyām ekāṅgebhyaḥ
Genitiveekāṅgasya ekāṅgayoḥ ekāṅgānām
Locativeekāṅge ekāṅgayoḥ ekāṅgeṣu

Compound ekāṅga -

Adverb -ekāṅgam -ekāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria