Declension table of ?ekāṅga

Deva

MasculineSingularDualPlural
Nominativeekāṅgaḥ ekāṅgau ekāṅgāḥ
Vocativeekāṅga ekāṅgau ekāṅgāḥ
Accusativeekāṅgam ekāṅgau ekāṅgān
Instrumentalekāṅgena ekāṅgābhyām ekāṅgaiḥ ekāṅgebhiḥ
Dativeekāṅgāya ekāṅgābhyām ekāṅgebhyaḥ
Ablativeekāṅgāt ekāṅgābhyām ekāṅgebhyaḥ
Genitiveekāṅgasya ekāṅgayoḥ ekāṅgānām
Locativeekāṅge ekāṅgayoḥ ekāṅgeṣu

Compound ekāṅga -

Adverb -ekāṅgam -ekāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria