Declension table of ?ekādhyāyin

Deva

MasculineSingularDualPlural
Nominativeekādhyāyī ekādhyāyinau ekādhyāyinaḥ
Vocativeekādhyāyin ekādhyāyinau ekādhyāyinaḥ
Accusativeekādhyāyinam ekādhyāyinau ekādhyāyinaḥ
Instrumentalekādhyāyinā ekādhyāyibhyām ekādhyāyibhiḥ
Dativeekādhyāyine ekādhyāyibhyām ekādhyāyibhyaḥ
Ablativeekādhyāyinaḥ ekādhyāyibhyām ekādhyāyibhyaḥ
Genitiveekādhyāyinaḥ ekādhyāyinoḥ ekādhyāyinām
Locativeekādhyāyini ekādhyāyinoḥ ekādhyāyiṣu

Compound ekādhyāyi -

Adverb -ekādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria