Declension table of ?ekādaśīvrata

Deva

NeuterSingularDualPlural
Nominativeekādaśīvratam ekādaśīvrate ekādaśīvratāni
Vocativeekādaśīvrata ekādaśīvrate ekādaśīvratāni
Accusativeekādaśīvratam ekādaśīvrate ekādaśīvratāni
Instrumentalekādaśīvratena ekādaśīvratābhyām ekādaśīvrataiḥ
Dativeekādaśīvratāya ekādaśīvratābhyām ekādaśīvratebhyaḥ
Ablativeekādaśīvratāt ekādaśīvratābhyām ekādaśīvratebhyaḥ
Genitiveekādaśīvratasya ekādaśīvratayoḥ ekādaśīvratānām
Locativeekādaśīvrate ekādaśīvratayoḥ ekādaśīvrateṣu

Compound ekādaśīvrata -

Adverb -ekādaśīvratam -ekādaśīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria