Declension table of ?ekādaśavyūha

Deva

NeuterSingularDualPlural
Nominativeekādaśavyūham ekādaśavyūhe ekādaśavyūhāni
Vocativeekādaśavyūha ekādaśavyūhe ekādaśavyūhāni
Accusativeekādaśavyūham ekādaśavyūhe ekādaśavyūhāni
Instrumentalekādaśavyūhena ekādaśavyūhābhyām ekādaśavyūhaiḥ
Dativeekādaśavyūhāya ekādaśavyūhābhyām ekādaśavyūhebhyaḥ
Ablativeekādaśavyūhāt ekādaśavyūhābhyām ekādaśavyūhebhyaḥ
Genitiveekādaśavyūhasya ekādaśavyūhayoḥ ekādaśavyūhānām
Locativeekādaśavyūhe ekādaśavyūhayoḥ ekādaśavyūheṣu

Compound ekādaśavyūha -

Adverb -ekādaśavyūham -ekādaśavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria