Declension table of ?ekādaśavyūha

Deva

MasculineSingularDualPlural
Nominativeekādaśavyūhaḥ ekādaśavyūhau ekādaśavyūhāḥ
Vocativeekādaśavyūha ekādaśavyūhau ekādaśavyūhāḥ
Accusativeekādaśavyūham ekādaśavyūhau ekādaśavyūhān
Instrumentalekādaśavyūhena ekādaśavyūhābhyām ekādaśavyūhaiḥ ekādaśavyūhebhiḥ
Dativeekādaśavyūhāya ekādaśavyūhābhyām ekādaśavyūhebhyaḥ
Ablativeekādaśavyūhāt ekādaśavyūhābhyām ekādaśavyūhebhyaḥ
Genitiveekādaśavyūhasya ekādaśavyūhayoḥ ekādaśavyūhānām
Locativeekādaśavyūhe ekādaśavyūhayoḥ ekādaśavyūheṣu

Compound ekādaśavyūha -

Adverb -ekādaśavyūham -ekādaśavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria