Declension table of ?ekādaśavarṣā

Deva

FeminineSingularDualPlural
Nominativeekādaśavarṣā ekādaśavarṣe ekādaśavarṣāḥ
Vocativeekādaśavarṣe ekādaśavarṣe ekādaśavarṣāḥ
Accusativeekādaśavarṣām ekādaśavarṣe ekādaśavarṣāḥ
Instrumentalekādaśavarṣayā ekādaśavarṣābhyām ekādaśavarṣābhiḥ
Dativeekādaśavarṣāyai ekādaśavarṣābhyām ekādaśavarṣābhyaḥ
Ablativeekādaśavarṣāyāḥ ekādaśavarṣābhyām ekādaśavarṣābhyaḥ
Genitiveekādaśavarṣāyāḥ ekādaśavarṣayoḥ ekādaśavarṣāṇām
Locativeekādaśavarṣāyām ekādaśavarṣayoḥ ekādaśavarṣāsu

Adverb -ekādaśavarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria