Declension table of ?ekādaśatva

Deva

NeuterSingularDualPlural
Nominativeekādaśatvam ekādaśatve ekādaśatvāni
Vocativeekādaśatva ekādaśatve ekādaśatvāni
Accusativeekādaśatvam ekādaśatve ekādaśatvāni
Instrumentalekādaśatvena ekādaśatvābhyām ekādaśatvaiḥ
Dativeekādaśatvāya ekādaśatvābhyām ekādaśatvebhyaḥ
Ablativeekādaśatvāt ekādaśatvābhyām ekādaśatvebhyaḥ
Genitiveekādaśatvasya ekādaśatvayoḥ ekādaśatvānām
Locativeekādaśatve ekādaśatvayoḥ ekādaśatveṣu

Compound ekādaśatva -

Adverb -ekādaśatvam -ekādaśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria