Declension table of ?ekādaśarāśika

Deva

NeuterSingularDualPlural
Nominativeekādaśarāśikam ekādaśarāśike ekādaśarāśikāni
Vocativeekādaśarāśika ekādaśarāśike ekādaśarāśikāni
Accusativeekādaśarāśikam ekādaśarāśike ekādaśarāśikāni
Instrumentalekādaśarāśikena ekādaśarāśikābhyām ekādaśarāśikaiḥ
Dativeekādaśarāśikāya ekādaśarāśikābhyām ekādaśarāśikebhyaḥ
Ablativeekādaśarāśikāt ekādaśarāśikābhyām ekādaśarāśikebhyaḥ
Genitiveekādaśarāśikasya ekādaśarāśikayoḥ ekādaśarāśikānām
Locativeekādaśarāśike ekādaśarāśikayoḥ ekādaśarāśikeṣu

Compound ekādaśarāśika -

Adverb -ekādaśarāśikam -ekādaśarāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria