Declension table of ?ekādaśarātra

Deva

NeuterSingularDualPlural
Nominativeekādaśarātram ekādaśarātre ekādaśarātrāṇi
Vocativeekādaśarātra ekādaśarātre ekādaśarātrāṇi
Accusativeekādaśarātram ekādaśarātre ekādaśarātrāṇi
Instrumentalekādaśarātreṇa ekādaśarātrābhyām ekādaśarātraiḥ
Dativeekādaśarātrāya ekādaśarātrābhyām ekādaśarātrebhyaḥ
Ablativeekādaśarātrāt ekādaśarātrābhyām ekādaśarātrebhyaḥ
Genitiveekādaśarātrasya ekādaśarātrayoḥ ekādaśarātrāṇām
Locativeekādaśarātre ekādaśarātrayoḥ ekādaśarātreṣu

Compound ekādaśarātra -

Adverb -ekādaśarātram -ekādaśarātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria