Declension table of ?ekādaśama

Deva

MasculineSingularDualPlural
Nominativeekādaśamaḥ ekādaśamau ekādaśamāḥ
Vocativeekādaśama ekādaśamau ekādaśamāḥ
Accusativeekādaśamam ekādaśamau ekādaśamān
Instrumentalekādaśamena ekādaśamābhyām ekādaśamaiḥ ekādaśamebhiḥ
Dativeekādaśamāya ekādaśamābhyām ekādaśamebhyaḥ
Ablativeekādaśamāt ekādaśamābhyām ekādaśamebhyaḥ
Genitiveekādaśamasya ekādaśamayoḥ ekādaśamānām
Locativeekādaśame ekādaśamayoḥ ekādaśameṣu

Compound ekādaśama -

Adverb -ekādaśamam -ekādaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria