Declension table of ?ekādaśakā

Deva

FeminineSingularDualPlural
Nominativeekādaśakā ekādaśake ekādaśakāḥ
Vocativeekādaśake ekādaśake ekādaśakāḥ
Accusativeekādaśakām ekādaśake ekādaśakāḥ
Instrumentalekādaśakayā ekādaśakābhyām ekādaśakābhiḥ
Dativeekādaśakāyai ekādaśakābhyām ekādaśakābhyaḥ
Ablativeekādaśakāyāḥ ekādaśakābhyām ekādaśakābhyaḥ
Genitiveekādaśakāyāḥ ekādaśakayoḥ ekādaśakānām
Locativeekādaśakāyām ekādaśakayoḥ ekādaśakāsu

Adverb -ekādaśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria