Declension table of ?ekādaśadvārā

Deva

FeminineSingularDualPlural
Nominativeekādaśadvārā ekādaśadvāre ekādaśadvārāḥ
Vocativeekādaśadvāre ekādaśadvāre ekādaśadvārāḥ
Accusativeekādaśadvārām ekādaśadvāre ekādaśadvārāḥ
Instrumentalekādaśadvārayā ekādaśadvārābhyām ekādaśadvārābhiḥ
Dativeekādaśadvārāyai ekādaśadvārābhyām ekādaśadvārābhyaḥ
Ablativeekādaśadvārāyāḥ ekādaśadvārābhyām ekādaśadvārābhyaḥ
Genitiveekādaśadvārāyāḥ ekādaśadvārayoḥ ekādaśadvārāṇām
Locativeekādaśadvārāyām ekādaśadvārayoḥ ekādaśadvārāsu

Adverb -ekādaśadvāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria