Declension table of ?ekādaśadvāra

Deva

NeuterSingularDualPlural
Nominativeekādaśadvāram ekādaśadvāre ekādaśadvārāṇi
Vocativeekādaśadvāra ekādaśadvāre ekādaśadvārāṇi
Accusativeekādaśadvāram ekādaśadvāre ekādaśadvārāṇi
Instrumentalekādaśadvāreṇa ekādaśadvārābhyām ekādaśadvāraiḥ
Dativeekādaśadvārāya ekādaśadvārābhyām ekādaśadvārebhyaḥ
Ablativeekādaśadvārāt ekādaśadvārābhyām ekādaśadvārebhyaḥ
Genitiveekādaśadvārasya ekādaśadvārayoḥ ekādaśadvārāṇām
Locativeekādaśadvāre ekādaśadvārayoḥ ekādaśadvāreṣu

Compound ekādaśadvāra -

Adverb -ekādaśadvāram -ekādaśadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria