Declension table of ?ekādaśacchadi_ā

Deva

FeminineSingularDualPlural
Nominativeekādaśacchadi_ā ekādaśacchadi_e ekādaśacchadi_āḥ
Vocativeekādaśacchadi_e ekādaśacchadi_e ekādaśacchadi_āḥ
Accusativeekādaśacchadi_ām ekādaśacchadi_e ekādaśacchadi_āḥ
Instrumentalekādaśacchadi_ayā ekādaśacchadi_ābhyām ekādaśacchadi_ābhiḥ
Dativeekādaśacchadi_āyai ekādaśacchadi_ābhyām ekādaśacchadi_ābhyaḥ
Ablativeekādaśacchadi_āyāḥ ekādaśacchadi_ābhyām ekādaśacchadi_ābhyaḥ
Genitiveekādaśacchadi_āyāḥ ekādaśacchadi_ayoḥ ekādaśacchadi_ānām
Locativeekādaśacchadi_āyām ekādaśacchadi_ayoḥ ekādaśacchadi_āsu

Adverb -ekādaśacchadi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria