Declension table of ?ekādaśacchadi

Deva

NeuterSingularDualPlural
Nominativeekādaśacchadi ekādaśacchadinī ekādaśacchadīni
Vocativeekādaśacchadi ekādaśacchadinī ekādaśacchadīni
Accusativeekādaśacchadi ekādaśacchadinī ekādaśacchadīni
Instrumentalekādaśacchadinā ekādaśacchadibhyām ekādaśacchadibhiḥ
Dativeekādaśacchadine ekādaśacchadibhyām ekādaśacchadibhyaḥ
Ablativeekādaśacchadinaḥ ekādaśacchadibhyām ekādaśacchadibhyaḥ
Genitiveekādaśacchadinaḥ ekādaśacchadinoḥ ekādaśacchadīnām
Locativeekādaśacchadini ekādaśacchadinoḥ ekādaśacchadiṣu

Compound ekādaśacchadi -

Adverb -ekādaśacchadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria