Declension table of ?ekādaśāratni

Deva

MasculineSingularDualPlural
Nominativeekādaśāratniḥ ekādaśāratnī ekādaśāratnayaḥ
Vocativeekādaśāratne ekādaśāratnī ekādaśāratnayaḥ
Accusativeekādaśāratnim ekādaśāratnī ekādaśāratnīn
Instrumentalekādaśāratninā ekādaśāratnibhyām ekādaśāratnibhiḥ
Dativeekādaśāratnaye ekādaśāratnibhyām ekādaśāratnibhyaḥ
Ablativeekādaśāratneḥ ekādaśāratnibhyām ekādaśāratnibhyaḥ
Genitiveekādaśāratneḥ ekādaśāratnyoḥ ekādaśāratnīnām
Locativeekādaśāratnau ekādaśāratnyoḥ ekādaśāratniṣu

Compound ekādaśāratni -

Adverb -ekādaśāratni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria