Declension table of ?ekādaśākṣarā

Deva

FeminineSingularDualPlural
Nominativeekādaśākṣarā ekādaśākṣare ekādaśākṣarāḥ
Vocativeekādaśākṣare ekādaśākṣare ekādaśākṣarāḥ
Accusativeekādaśākṣarām ekādaśākṣare ekādaśākṣarāḥ
Instrumentalekādaśākṣarayā ekādaśākṣarābhyām ekādaśākṣarābhiḥ
Dativeekādaśākṣarāyai ekādaśākṣarābhyām ekādaśākṣarābhyaḥ
Ablativeekādaśākṣarāyāḥ ekādaśākṣarābhyām ekādaśākṣarābhyaḥ
Genitiveekādaśākṣarāyāḥ ekādaśākṣarayoḥ ekādaśākṣarāṇām
Locativeekādaśākṣarāyām ekādaśākṣarayoḥ ekādaśākṣarāsu

Adverb -ekādaśākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria