Declension table of ?ekādaśākṣara

Deva

NeuterSingularDualPlural
Nominativeekādaśākṣaram ekādaśākṣare ekādaśākṣarāṇi
Vocativeekādaśākṣara ekādaśākṣare ekādaśākṣarāṇi
Accusativeekādaśākṣaram ekādaśākṣare ekādaśākṣarāṇi
Instrumentalekādaśākṣareṇa ekādaśākṣarābhyām ekādaśākṣaraiḥ
Dativeekādaśākṣarāya ekādaśākṣarābhyām ekādaśākṣarebhyaḥ
Ablativeekādaśākṣarāt ekādaśākṣarābhyām ekādaśākṣarebhyaḥ
Genitiveekādaśākṣarasya ekādaśākṣarayoḥ ekādaśākṣarāṇām
Locativeekādaśākṣare ekādaśākṣarayoḥ ekādaśākṣareṣu

Compound ekādaśākṣara -

Adverb -ekādaśākṣaram -ekādaśākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria