Declension table of ?ekādaśākṣara

Deva

MasculineSingularDualPlural
Nominativeekādaśākṣaraḥ ekādaśākṣarau ekādaśākṣarāḥ
Vocativeekādaśākṣara ekādaśākṣarau ekādaśākṣarāḥ
Accusativeekādaśākṣaram ekādaśākṣarau ekādaśākṣarān
Instrumentalekādaśākṣareṇa ekādaśākṣarābhyām ekādaśākṣaraiḥ ekādaśākṣarebhiḥ
Dativeekādaśākṣarāya ekādaśākṣarābhyām ekādaśākṣarebhyaḥ
Ablativeekādaśākṣarāt ekādaśākṣarābhyām ekādaśākṣarebhyaḥ
Genitiveekādaśākṣarasya ekādaśākṣarayoḥ ekādaśākṣarāṇām
Locativeekādaśākṣare ekādaśākṣarayoḥ ekādaśākṣareṣu

Compound ekādaśākṣara -

Adverb -ekādaśākṣaram -ekādaśākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria