Declension table of ?ekādaśāha

Deva

NeuterSingularDualPlural
Nominativeekādaśāham ekādaśāhe ekādaśāhāni
Vocativeekādaśāha ekādaśāhe ekādaśāhāni
Accusativeekādaśāham ekādaśāhe ekādaśāhāni
Instrumentalekādaśāhena ekādaśāhābhyām ekādaśāhaiḥ
Dativeekādaśāhāya ekādaśāhābhyām ekādaśāhebhyaḥ
Ablativeekādaśāhāt ekādaśāhābhyām ekādaśāhebhyaḥ
Genitiveekādaśāhasya ekādaśāhayoḥ ekādaśāhānām
Locativeekādaśāhe ekādaśāhayoḥ ekādaśāheṣu

Compound ekādaśāha -

Adverb -ekādaśāham -ekādaśāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria