Declension table of ekādaśa

Deva

MasculineSingularDualPlural
Nominativeekādaśaḥ ekādaśau ekādaśāḥ
Vocativeekādaśa ekādaśau ekādaśāḥ
Accusativeekādaśam ekādaśau ekādaśān
Instrumentalekādaśena ekādaśābhyām ekādaśaiḥ ekādaśebhiḥ
Dativeekādaśāya ekādaśābhyām ekādaśebhyaḥ
Ablativeekādaśāt ekādaśābhyām ekādaśebhyaḥ
Genitiveekādaśasya ekādaśayoḥ ekādaśānām
Locativeekādaśe ekādaśayoḥ ekādaśeṣu

Compound ekādaśa -

Adverb -ekādaśam -ekādaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria