Declension table of ?ekāṣṭī

Deva

FeminineSingularDualPlural
Nominativeekāṣṭī ekāṣṭyau ekāṣṭyaḥ
Vocativeekāṣṭi ekāṣṭyau ekāṣṭyaḥ
Accusativeekāṣṭīm ekāṣṭyau ekāṣṭīḥ
Instrumentalekāṣṭyā ekāṣṭībhyām ekāṣṭībhiḥ
Dativeekāṣṭyai ekāṣṭībhyām ekāṣṭībhyaḥ
Ablativeekāṣṭyāḥ ekāṣṭībhyām ekāṣṭībhyaḥ
Genitiveekāṣṭyāḥ ekāṣṭyoḥ ekāṣṭīnām
Locativeekāṣṭyām ekāṣṭyoḥ ekāṣṭīṣu

Compound ekāṣṭi - ekāṣṭī -

Adverb -ekāṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria