Declension table of ?ekāṣṭhīlā

Deva

FeminineSingularDualPlural
Nominativeekāṣṭhīlā ekāṣṭhīle ekāṣṭhīlāḥ
Vocativeekāṣṭhīle ekāṣṭhīle ekāṣṭhīlāḥ
Accusativeekāṣṭhīlām ekāṣṭhīle ekāṣṭhīlāḥ
Instrumentalekāṣṭhīlayā ekāṣṭhīlābhyām ekāṣṭhīlābhiḥ
Dativeekāṣṭhīlāyai ekāṣṭhīlābhyām ekāṣṭhīlābhyaḥ
Ablativeekāṣṭhīlāyāḥ ekāṣṭhīlābhyām ekāṣṭhīlābhyaḥ
Genitiveekāṣṭhīlāyāḥ ekāṣṭhīlayoḥ ekāṣṭhīlānām
Locativeekāṣṭhīlāyām ekāṣṭhīlayoḥ ekāṣṭhīlāsu

Adverb -ekāṣṭhīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria