Declension table of ?ekāṣṭhīla

Deva

MasculineSingularDualPlural
Nominativeekāṣṭhīlaḥ ekāṣṭhīlau ekāṣṭhīlāḥ
Vocativeekāṣṭhīla ekāṣṭhīlau ekāṣṭhīlāḥ
Accusativeekāṣṭhīlam ekāṣṭhīlau ekāṣṭhīlān
Instrumentalekāṣṭhīlena ekāṣṭhīlābhyām ekāṣṭhīlaiḥ ekāṣṭhīlebhiḥ
Dativeekāṣṭhīlāya ekāṣṭhīlābhyām ekāṣṭhīlebhyaḥ
Ablativeekāṣṭhīlāt ekāṣṭhīlābhyām ekāṣṭhīlebhyaḥ
Genitiveekāṣṭhīlasya ekāṣṭhīlayoḥ ekāṣṭhīlānām
Locativeekāṣṭhīle ekāṣṭhīlayoḥ ekāṣṭhīleṣu

Compound ekāṣṭhīla -

Adverb -ekāṣṭhīlam -ekāṣṭhīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria