Declension table of ekāṣṭakā

Deva

FeminineSingularDualPlural
Nominativeekāṣṭakā ekāṣṭake ekāṣṭakāḥ
Vocativeekāṣṭake ekāṣṭake ekāṣṭakāḥ
Accusativeekāṣṭakām ekāṣṭake ekāṣṭakāḥ
Instrumentalekāṣṭakayā ekāṣṭakābhyām ekāṣṭakābhiḥ
Dativeekāṣṭakāyai ekāṣṭakābhyām ekāṣṭakābhyaḥ
Ablativeekāṣṭakāyāḥ ekāṣṭakābhyām ekāṣṭakābhyaḥ
Genitiveekāṣṭakāyāḥ ekāṣṭakayoḥ ekāṣṭakānām
Locativeekāṣṭakāyām ekāṣṭakayoḥ ekāṣṭakāsu

Adverb -ekāṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria