Declension table of ?ekāṇḍa

Deva

MasculineSingularDualPlural
Nominativeekāṇḍaḥ ekāṇḍau ekāṇḍāḥ
Vocativeekāṇḍa ekāṇḍau ekāṇḍāḥ
Accusativeekāṇḍam ekāṇḍau ekāṇḍān
Instrumentalekāṇḍena ekāṇḍābhyām ekāṇḍaiḥ ekāṇḍebhiḥ
Dativeekāṇḍāya ekāṇḍābhyām ekāṇḍebhyaḥ
Ablativeekāṇḍāt ekāṇḍābhyām ekāṇḍebhyaḥ
Genitiveekāṇḍasya ekāṇḍayoḥ ekāṇḍānām
Locativeekāṇḍe ekāṇḍayoḥ ekāṇḍeṣu

Compound ekāṇḍa -

Adverb -ekāṇḍam -ekāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria