Declension table of ?ekaṣaṣṭitamā

Deva

FeminineSingularDualPlural
Nominativeekaṣaṣṭitamā ekaṣaṣṭitame ekaṣaṣṭitamāḥ
Vocativeekaṣaṣṭitame ekaṣaṣṭitame ekaṣaṣṭitamāḥ
Accusativeekaṣaṣṭitamām ekaṣaṣṭitame ekaṣaṣṭitamāḥ
Instrumentalekaṣaṣṭitamayā ekaṣaṣṭitamābhyām ekaṣaṣṭitamābhiḥ
Dativeekaṣaṣṭitamāyai ekaṣaṣṭitamābhyām ekaṣaṣṭitamābhyaḥ
Ablativeekaṣaṣṭitamāyāḥ ekaṣaṣṭitamābhyām ekaṣaṣṭitamābhyaḥ
Genitiveekaṣaṣṭitamāyāḥ ekaṣaṣṭitamayoḥ ekaṣaṣṭitamānām
Locativeekaṣaṣṭitamāyām ekaṣaṣṭitamayoḥ ekaṣaṣṭitamāsu

Adverb -ekaṣaṣṭitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria