Declension table of ?ekaṣaṣṭitama

Deva

MasculineSingularDualPlural
Nominativeekaṣaṣṭitamaḥ ekaṣaṣṭitamau ekaṣaṣṭitamāḥ
Vocativeekaṣaṣṭitama ekaṣaṣṭitamau ekaṣaṣṭitamāḥ
Accusativeekaṣaṣṭitamam ekaṣaṣṭitamau ekaṣaṣṭitamān
Instrumentalekaṣaṣṭitamena ekaṣaṣṭitamābhyām ekaṣaṣṭitamaiḥ ekaṣaṣṭitamebhiḥ
Dativeekaṣaṣṭitamāya ekaṣaṣṭitamābhyām ekaṣaṣṭitamebhyaḥ
Ablativeekaṣaṣṭitamāt ekaṣaṣṭitamābhyām ekaṣaṣṭitamebhyaḥ
Genitiveekaṣaṣṭitamasya ekaṣaṣṭitamayoḥ ekaṣaṣṭitamānām
Locativeekaṣaṣṭitame ekaṣaṣṭitamayoḥ ekaṣaṣṭitameṣu

Compound ekaṣaṣṭitama -

Adverb -ekaṣaṣṭitamam -ekaṣaṣṭitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria